Prajñāpāramitāstotram

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

प्रज्ञापारमितास्तोत्रम्

prajñāpāramitāstotram



lakṣā bhagavatīkṛtam



om namaḥ śrīprajñāpāramitāyai



nirvikalpe namastubhyaṃ prajñāpāramite'mite |

yā tvaṃ sarvānavadyāṅgi niravadyairnirīkṣyase || 1 ||



ākāśamiva nirlepāṃ niṣprapañcāṃ nirakṣarām |

yastvāṃ paśyati bhāvena sa paśyati tathāgatam || 2 ||



tava cārye guṇāḍhyāyā buddhasya ca jagadguroḥ |

na paśyantyantaraṃ santaścandracandrikayoriva || 3 ||



kṛpātmakāṃ prapadya tvāṃ buddhadharmapurassarām |

sukhenāyānti māhātmyamatulaṃ bhaktavatsale || 4 ||



sakṛdapyāśaye śuddhe yastvāṃ vidhivadīkṣyate |

tenāpi niyataṃ siddhiḥ prāpyate'moghadarśane || 5 ||



sarveṣāmapi vīrāṇāṃ parārthe niyatātmanām |

vyāpikā jagatīmenāṃ mātā tvamasi vatsalā || 6 ||



ye buddhā lokaguravaḥ putrāstava kṛpālavaḥ |

tena tvamasi kalyāṇi sarvasattvapitāmahī || 7 ||



sarvapāramitābhistvaṃ nirmalābhiraninditā |

candralekheva tārābhiranuprotā'si sarvataḥ || 8 ||



vineyajanamāsādya tatra tatra tathāgataiḥ |

bahurūpā tvamevaikā nānānāmabhirīkṣyase || 9 ||



prabhāṃ prāpyeva dīptāṃśoravaśyāyodavindavaḥ |

tvāṃ prāpya pralayaṃ yānti doṣāvādāśca vādinām || 10 ||



tvameva trāsajananī bālānāṃ bhīmadarśanā |

āśvāsajananī cāpi viduṣāṃ saumyadarśanā || 11 ||



yasya tvayyapyabhiṣvaṅgastvannāthasya na vidyate |

tasyāmba ! kathamanyatra rāgadveṣau bhaviṣyataḥ || 12 ||



nāgacchasi kutaścittvaṃ kutracinna ca gacchasi |

sthāneṣvapi ca sarveṣu vidvadbhirnopalabhyase || 13 ||



ye tvāmeva na paśyanti prapadyante ca bhāvataḥ |

prapadya ca vimucyante tadidaṃ mahadadbhutam || 14 ||



tvāmeva badhyate paśyannapaśyanna vibadhyate |

tvāmeva mucyate paśyannapaśyanna vimucyate || 15 ||



aho vismayanīyāsi gambhīrāsi yaśasvinī |

sudurbodhāsi māyeva dṛśyase na ca dṛśyase || 16 ||



buddhaiḥ pratyekabuddhaiśca śrāvakaiśca niṣevite |

mārgastvameko mokṣasya nāstyanya iti niścayaḥ || 17 ||



vyavahāraṃ puraskṛtya prajñaptyartha śarīriṇām |

kṛpayā lokanāthaistvamucyase ca na cocyase || 18 ||



śaktaḥ kastvāmiha stotuṃ nirnimittāṃ nirañjanām |

sarveṣāṃ viṣayātītā yā tvaṃ kvacidaniśritā || 19 ||



satyevamapi saṃvṛtyā vākyārthairvayamīdṛśaiḥ |

tvāmastutyāmapi stutvā tuṣṭuvantaḥ sunirvṛtāḥ || 20 ||



prajñāpāramitāṃ stutvā yanmayopacitaṃ śubham |

tenāstvāśu jagat kṛtsnaṃ prajñāpāraparāyaṇam || 21 ||



śrīlakṣābhagavatī kṛtaṃ prajñāpāramitāstotraṃ samāptam |